B 309-9 Rasamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 309/9
Title: Rasamañjarī
Dimensions: 28.4 x 9.7 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1869
Acc No.: NAK 5/3192
Remarks:


Reel No. B 309-9 Inventory No. 50547

Title Rasamaṅjarī

Author Śālinātha

Subject Āuyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.11v–13r, 20v–21r, 40v–43r

Size 28.4 x 9.7 cm

Folios 39

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title and in the lower right-hand margin under the word

Date of Copying SAM 1869

Place of Deposit NAK

Accession No. 5/3192

Manuscript Features

on the exposure 2 is written ralamaṃjalipostak rasamañjarī

after the colophon is written. idaṃ pustakaṃ śrī śrī śrībhartṛhariśāhasya śubhambhūyāt || || ||

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

yagdaṃḍamaṇḍalagalan (!) madavārivindu

pātāla sātinibhṛtā lalitālimālā ||

sa guṃjitena vinihaṃti navendranīla

(2) śaṃkāṃ sa vo gaṇapatiḥ śivam ātanotu ||

iṃdīvarī bhavati yaccaraṇāravinda-

dvande puraṃdarapuraḥsaradaivatānāṃ ||

vandārutāṃ kalayatāṃ sukurīṭakoṭiḥ

(3) śrīsaradā (!) bhvatu sābhavapāradā vaḥ ||

śrīvaidyanāthatanayaḥ sanayaḥ suśīlaḥ

śrīśālinātha iti viśruta nāmadheyaḥ ||

tenāvalokya vidhivat vivi(4)dhān [[prabaṃdhān 4]]

ārabhyate sukṛtinā rasamaṃjarīyam || (fol. 1v1–4)

End

rogā⟪yā⟫[[jā]]pyatvam āyānti sādhyā jātyā asādhyayatāṃ

asā(1)dhyo jīvitaṃ prati na ghnanti na teṣāṃ vai pratikriyā ||

yeṣāṃ hṛdi sphurati śāśvatam advitīyaṃ

tejas tamo nivahanāśakaraṃ harasya ||

teṣām akhaṃdaśaśīkāṃ(2)tisupuṇyabhājāṃ

svapne pi no bhavati kālabhayaṃ narāṇāṃ || 36

bhavat kramahaṃ (!) vaṃde pāśāṃkuśasuśobhitaṃ ||

kāmarūpaṃ madonmattaṃ vighnaṃ pāśa(3)nikṛṃtanaṃ ||

vaidyanāthasya putreṇa śālināthena dhīmatā ||

śāstram ālokya sudhiyā racitā rasamaṃjarī || || (fol. 44v7–45r3)

Colophon

iti śrīpaṃḍitavaidya(4)nāthaputraśālināthaviracite (!) rasamaṃjarī (!) kālajñādikathanaṃ nāma daśamo dhyāyaḥ || 10 || || samvat 1869 sāla kā(5)rtika vadi 14 svātinakṣetre (!) maṃgalavāra samāptaṃ || śubham astu sadā maṃgala bhavatu || || śubham || (fol. 45r3–5)

Microfilm Details

Reel No.B 309/9

Date of Filming 03-07-1972

Exposures 44

Used Copy Kathmandu

Type of Film positive

Remarks twxt begins from exposure 3, two exposures of fols. 13v–15r,

Catalogued by JU/MS

Date 07-08-2006

Bibliography