B 309-9 Rasamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 309/9
Title: Rasamañjarī
Dimensions: 28.4 x 9.7 cm x 44 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: SAM 1869
Acc No.: NAK 5/3192
Remarks:
Reel No. B 309-9 Inventory No. 50547
Title Rasamaṅjarī
Author Śālinātha
Subject Āuyurveda
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols.11v–13r, 20v–21r, 40v–43r
Size 28.4 x 9.7 cm
Folios 39
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title and in the lower right-hand margin under the word
Date of Copying SAM 1869
Place of Deposit NAK
Accession No. 5/3192
Manuscript Features
on the exposure 2 is written ralamaṃjalipostak rasamañjarī
after the colophon is written. idaṃ pustakaṃ śrī śrī śrībhartṛhariśāhasya śubhambhūyāt || || ||
Excerpts
Beginning
svasti śrīgaṇeśāya namaḥ ||
yagdaṃḍamaṇḍalagalan (!) madavārivindu
pātāla sātinibhṛtā lalitālimālā ||
sa guṃjitena vinihaṃti navendranīla
(2) śaṃkāṃ sa vo gaṇapatiḥ śivam ātanotu ||
iṃdīvarī bhavati yaccaraṇāravinda-
dvande puraṃdarapuraḥsaradaivatānāṃ ||
vandārutāṃ kalayatāṃ sukurīṭakoṭiḥ
(3) śrīsaradā (!) bhvatu sābhavapāradā vaḥ ||
śrīvaidyanāthatanayaḥ sanayaḥ suśīlaḥ
śrīśālinātha iti viśruta nāmadheyaḥ ||
tenāvalokya vidhivat vivi(4)dhān [[prabaṃdhān 4]]
ārabhyate sukṛtinā rasamaṃjarīyam || (fol. 1v1–4)
End
rogā⟪yā⟫[[jā]]pyatvam āyānti sādhyā jātyā asādhyayatāṃ
asā(1)dhyo jīvitaṃ prati na ghnanti na teṣāṃ vai pratikriyā ||
yeṣāṃ hṛdi sphurati śāśvatam advitīyaṃ
tejas tamo nivahanāśakaraṃ harasya ||
teṣām akhaṃdaśaśīkāṃ(2)tisupuṇyabhājāṃ
svapne pi no bhavati kālabhayaṃ narāṇāṃ || 36
bhavat kramahaṃ (!) vaṃde pāśāṃkuśasuśobhitaṃ ||
kāmarūpaṃ madonmattaṃ vighnaṃ pāśa(3)nikṛṃtanaṃ ||
vaidyanāthasya putreṇa śālināthena dhīmatā ||
śāstram ālokya sudhiyā racitā rasamaṃjarī || || (fol. 44v7–45r3)
Colophon
iti śrīpaṃḍitavaidya(4)nāthaputraśālināthaviracite (!) rasamaṃjarī (!) kālajñādikathanaṃ nāma daśamo dhyāyaḥ || 10 || || samvat 1869 sāla kā(5)rtika vadi 14 svātinakṣetre (!) maṃgalavāra samāptaṃ || śubham astu sadā maṃgala bhavatu || || śubham || (fol. 45r3–5)
Microfilm Details
Reel No.B 309/9
Date of Filming 03-07-1972
Exposures 44
Used Copy Kathmandu
Type of Film positive
Remarks twxt begins from exposure 3, two exposures of fols. 13v–15r,
Catalogued by JU/MS
Date 07-08-2006
Bibliography